Wednesday 16 September 2015

श्री सिद्धिविनायक स्तोत्रम् ॥

श्री सिद्धिविनायक स्तोत्रम् ॥





जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥


प्रभुं मङ्गलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥


विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥


त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥


कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥


गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥


त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
अनाथनाथस्त्वं देहि विभो मे वाञ्छितं फलम् ॥ ७॥


लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबान्धवः ॥ ८॥


नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥


विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥


नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥


नमनं शम्भुतनयं नमनं करुणालयम् ।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥


नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥


नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥


अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥


बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥


दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥


इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥


पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥


पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचःगणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

इति श्री सिद्धिविनायक स्तोत्रम् ।